Original

प्राग्ज्योतिषस्तु सहितः मद्रसौवीरकेकयैः ।उरस्यभून्नरश्रेष्ठ महत्या सेनया वृतः ॥ १८ ॥

Segmented

प्राग्ज्योतिषः तु सहितः मद्र-सौवीर-केकयैः उरसि अभूत् नर-श्रेष्ठ महत्या सेनया वृतः

Analysis

Word Lemma Parse
प्राग्ज्योतिषः प्राग्ज्योतिष pos=n,g=m,c=1,n=s
तु तु pos=i
सहितः सहित pos=a,g=m,c=1,n=s
मद्र मद्र pos=n,comp=y
सौवीर सौवीर pos=n,comp=y
केकयैः केकय pos=n,g=m,c=3,n=p
उरसि उरस् pos=n,g=n,c=7,n=s
अभूत् भू pos=v,p=3,n=s,l=lun
नर नर pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
महत्या महत् pos=a,g=f,c=3,n=s
सेनया सेना pos=n,g=f,c=3,n=s
वृतः वृ pos=va,g=m,c=1,n=s,f=part