Original

ग्रीवायां शूरसेनस्तु तव पुत्रश्च मारिष ।दुर्योधनो महाराज राजभिर्बहुभिर्वृतः ॥ १७ ॥

Segmented

ग्रीवायाम् शूरसेनः तु तव पुत्रः च मारिष दुर्योधनो महा-राज राजभिः बहुभिः वृतः

Analysis

Word Lemma Parse
ग्रीवायाम् ग्रीवा pos=n,g=f,c=7,n=s
शूरसेनः शूरसेन pos=n,g=m,c=1,n=s
तु तु pos=i
तव त्वद् pos=n,g=,c=6,n=s
पुत्रः पुत्र pos=n,g=m,c=1,n=s
pos=i
मारिष मारिष pos=n,g=m,c=8,n=s
दुर्योधनो दुर्योधन pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
राजभिः राजन् pos=n,g=m,c=3,n=p
बहुभिः बहु pos=a,g=m,c=3,n=p
वृतः वृ pos=va,g=m,c=1,n=s,f=part