Original

कृतवर्मा तु सहितः काम्बोजारट्टबाह्लिकैः ।शिरस्यासीन्नरश्रेष्ठः श्रेष्ठः सर्वधनुष्मताम् ॥ १६ ॥

Segmented

कृतवर्मा तु सहितः काम्बोज-आरट्ट-बाह्लिकैः शिरसि आसीत् नर-श्रेष्ठः श्रेष्ठः सर्व-धनुष्मताम्

Analysis

Word Lemma Parse
कृतवर्मा कृतवर्मन् pos=n,g=m,c=1,n=s
तु तु pos=i
सहितः सहित pos=a,g=m,c=1,n=s
काम्बोज काम्बोज pos=n,comp=y
आरट्ट आरट्ट pos=n,comp=y
बाह्लिकैः बाह्लिक pos=n,g=m,c=3,n=p
शिरसि शिरस् pos=n,g=n,c=7,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
नर नर pos=n,comp=y
श्रेष्ठः श्रेष्ठ pos=a,g=m,c=1,n=s
श्रेष्ठः श्रेष्ठ pos=a,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
धनुष्मताम् धनुष्मत् pos=a,g=m,c=6,n=p