Original

तस्य तुण्डे महेष्वासो भारद्वाजो व्यरोचत ।अश्वत्थामा कृपश्चैव चक्षुरास्तां नरेश्वर ॥ १५ ॥

Segmented

तस्य तुण्डे महा-इष्वासः भारद्वाजो व्यरोचत अश्वत्थामा कृपः च एव चक्षुः आस्ताम् नरेश्वर

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
तुण्डे तुण्ड pos=n,g=n,c=7,n=s
महा महत् pos=a,comp=y
इष्वासः इष्वास pos=n,g=m,c=1,n=s
भारद्वाजो भारद्वाज pos=n,g=m,c=1,n=s
व्यरोचत विरुच् pos=v,p=3,n=s,l=lan
अश्वत्थामा अश्वत्थामन् pos=n,g=m,c=1,n=s
कृपः कृप pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
चक्षुः चक्षुस् pos=n,g=n,c=1,n=s
आस्ताम् अस् pos=v,p=3,n=d,l=lan
नरेश्वर नरेश्वर pos=n,g=m,c=8,n=s