Original

व्यूहं दृष्ट्वा तु तत्सैन्यं पिता देवव्रतस्तव ।क्रौञ्चेन महता राजन्प्रत्यव्यूहत वाहिनीम् ॥ १४ ॥

Segmented

व्यूहम् दृष्ट्वा तु तत् सैन्यम् पिता देवव्रतः ते क्रौञ्चेन महता राजन् प्रत्यव्यूहत वाहिनीम्

Analysis

Word Lemma Parse
व्यूहम् व्यूह pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
तु तु pos=i
तत् तद् pos=n,g=n,c=2,n=s
सैन्यम् सैन्य pos=n,g=n,c=2,n=s
पिता पितृ pos=n,g=m,c=1,n=s
देवव्रतः देवव्रत pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
क्रौञ्चेन क्रौञ्च pos=n,g=m,c=3,n=s
महता महत् pos=a,g=m,c=3,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
प्रत्यव्यूहत प्रतिव्यूह् pos=v,p=3,n=s,l=lan
वाहिनीम् वाहिनी pos=n,g=f,c=2,n=s