Original

कौरवानभ्ययुस्तूर्णं हस्त्यश्वरथपत्तिभिः ।समुच्छ्रितैर्ध्वजैश्चित्रैः शस्त्रैश्च विमलैः शितैः ॥ १३ ॥

Segmented

कौरवान् अभ्ययुस् तूर्णम् हस्ति-अश्व-रथ-पत्ति समुच्छ्रितैः ध्वजैः चित्रैः शस्त्रैः च विमलैः शितैः

Analysis

Word Lemma Parse
कौरवान् कौरव pos=n,g=m,c=2,n=p
अभ्ययुस् अभिया pos=v,p=3,n=p,l=lan
तूर्णम् तूर्णम् pos=i
हस्ति हस्तिन् pos=n,comp=y
अश्व अश्व pos=n,comp=y
रथ रथ pos=n,comp=y
पत्ति पत्ति pos=n,g=m,c=3,n=p
समुच्छ्रितैः समुच्छ्रि pos=va,g=m,c=3,n=p,f=part
ध्वजैः ध्वज pos=n,g=m,c=3,n=p
चित्रैः चित्र pos=a,g=m,c=3,n=p
शस्त्रैः शस्त्र pos=n,g=n,c=3,n=p
pos=i
विमलैः विमल pos=a,g=n,c=3,n=p
शितैः शा pos=va,g=n,c=3,n=p,f=part