Original

शिखण्डी तु महेष्वासः सोमकैः संवृतो बली ।इरावांश्च ततः पुच्छे मकरस्य व्यवस्थितौ ॥ ११ ॥

Segmented

शिखण्डी तु महा-इष्वासः सोमकैः संवृतो बली इरावान् च ततः पुच्छे मकरस्य व्यवस्थितौ

Analysis

Word Lemma Parse
शिखण्डी शिखण्डिन् pos=n,g=m,c=1,n=s
तु तु pos=i
महा महत् pos=a,comp=y
इष्वासः इष्वास pos=n,g=m,c=1,n=s
सोमकैः सोमक pos=n,g=m,c=3,n=p
संवृतो संवृ pos=va,g=m,c=1,n=s,f=part
बली बलिन् pos=a,g=m,c=1,n=s
इरावान् इरावन्त् pos=n,g=m,c=1,n=s
pos=i
ततः ततस् pos=i
पुच्छे पुच्छ pos=n,g=n,c=7,n=s
मकरस्य मकर pos=n,g=m,c=6,n=s
व्यवस्थितौ व्यवस्था pos=va,g=m,c=1,n=d,f=part