Original

पादयोस्तु महाराज स्थितः श्रीमान्महारथः ।कुन्तिभोजः शतानीको महत्या सेनया वृतः ॥ १० ॥

Segmented

पादयोः तु महा-राज स्थितः श्रीमान् महा-रथः कुन्तिभोजः शतानीको महत्या सेनया वृतः

Analysis

Word Lemma Parse
पादयोः पाद pos=n,g=m,c=7,n=d
तु तु pos=i
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
स्थितः स्था pos=va,g=m,c=1,n=s,f=part
श्रीमान् श्रीमत् pos=a,g=m,c=1,n=s
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
कुन्तिभोजः कुन्तिभोज pos=n,g=m,c=1,n=s
शतानीको शतानीक pos=n,g=m,c=1,n=s
महत्या महत् pos=a,g=f,c=3,n=s
सेनया सेना pos=n,g=f,c=3,n=s
वृतः वृ pos=va,g=m,c=1,n=s,f=part