Original

संजय उवाच ।विहृत्य च ततो राजन्सहिताः कुरुपाण्डवाः ।व्यतीतायां तु शर्वर्यां पुनर्युद्धाय निर्ययुः ॥ १ ॥

Segmented

संजय उवाच विहृत्य च ततो राजन् सहिताः कुरु-पाण्डवाः व्यतीतायाम् तु शर्वर्याम् पुनः युद्धाय निर्ययुः

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
विहृत्य विहृ pos=vi
pos=i
ततो ततस् pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
सहिताः सहित pos=a,g=m,c=1,n=p
कुरु कुरु pos=n,comp=y
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
व्यतीतायाम् व्यती pos=va,g=f,c=7,n=s,f=part
तु तु pos=i
शर्वर्याम् शर्वरी pos=n,g=f,c=7,n=s
पुनः पुनर् pos=i
युद्धाय युद्ध pos=n,g=n,c=4,n=s
निर्ययुः निर्या pos=v,p=3,n=p,l=lit