Original

इन्द्रायुधसवर्णं तत्स विस्फार्य महद्धनुः ।व्यसृजद्वज्रसंकाशाञ्शरानाशीविषोपमान् ।सहस्रशो महाराज दर्शयन्पाणिलाघवम् ॥ ९ ॥

Segmented

इन्द्रायुध-सवर्णम् तत् स विस्फार्य महद् धनुः व्यसृजद् वज्र-संकाशान् शरान् आशीविष-उपमान् सहस्रशो महा-राज दर्शयन् पाणि-लाघवम्

Analysis

Word Lemma Parse
इन्द्रायुध इन्द्रायुध pos=n,comp=y
सवर्णम् सवर्ण pos=a,g=n,c=2,n=s
तत् तद् pos=n,g=n,c=2,n=s
तद् pos=n,g=m,c=1,n=s
विस्फार्य विस्फारय् pos=vi
महद् महत् pos=a,g=n,c=2,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
व्यसृजद् विसृज् pos=v,p=3,n=s,l=lan
वज्र वज्र pos=n,comp=y
संकाशान् संकाश pos=n,g=m,c=2,n=p
शरान् शर pos=n,g=m,c=2,n=p
आशीविष आशीविष pos=n,comp=y
उपमान् उपम pos=a,g=m,c=2,n=p
सहस्रशो सहस्रशस् pos=i
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
दर्शयन् दर्शय् pos=va,g=m,c=1,n=s,f=part
पाणि पाणि pos=n,comp=y
लाघवम् लाघव pos=n,g=n,c=2,n=s