Original

स हि संदृश्य सेनां तां युयुधानेन पातिताम् ।अभ्यधावत संक्रुद्धः कुरूणां कीर्तिवर्धनः ॥ ८ ॥

Segmented

स हि संदृश्य सेनाम् ताम् युयुधानेन पातिताम् अभ्यधावत संक्रुद्धः कुरूणाम् कीर्ति-वर्धनः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
हि हि pos=i
संदृश्य संदृश् pos=vi
सेनाम् सेना pos=n,g=f,c=2,n=s
ताम् तद् pos=n,g=f,c=2,n=s
युयुधानेन युयुधान pos=n,g=m,c=3,n=s
पातिताम् पातय् pos=va,g=f,c=2,n=s,f=part
अभ्यधावत अभिधाव् pos=v,p=3,n=s,l=lan
संक्रुद्धः संक्रुध् pos=va,g=m,c=1,n=s,f=part
कुरूणाम् कुरु pos=n,g=m,c=6,n=p
कीर्ति कीर्ति pos=n,comp=y
वर्धनः वर्धन pos=a,g=m,c=1,n=s