Original

स कृत्वा दारुणं कर्म प्रगृहीतशरासनः ।आससाद ततो वीरो भूरिश्रवसमाहवे ॥ ७ ॥

Segmented

स कृत्वा दारुणम् कर्म प्रगृहीत-शरासनः आससाद ततो वीरो भूरिश्रवसम् आहवे

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
कृत्वा कृ pos=vi
दारुणम् दारुण pos=a,g=n,c=2,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
प्रगृहीत प्रग्रह् pos=va,comp=y,f=part
शरासनः शरासन pos=n,g=m,c=1,n=s
आससाद आसद् pos=v,p=3,n=s,l=lit
ततो ततस् pos=i
वीरो वीर pos=n,g=m,c=1,n=s
भूरिश्रवसम् भूरिश्रवस् pos=n,g=m,c=2,n=s
आहवे आहव pos=n,g=m,c=7,n=s