Original

तांस्तु सर्वान्महेष्वासान्सात्यकिः सत्यविक्रमः ।जघान परमेष्वासो दिव्येनास्त्रेण वीर्यवान् ॥ ६ ॥

Segmented

तान् तु सर्वान् महा-इष्वासान् सात्यकिः सत्य-विक्रमः जघान परम-इष्वासः दिव्येन अस्त्रेण वीर्यवान्

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
तु तु pos=i
सर्वान् सर्व pos=n,g=m,c=2,n=p
महा महत् pos=a,comp=y
इष्वासान् इष्वास pos=n,g=m,c=2,n=p
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s
सत्य सत्य pos=a,comp=y
विक्रमः विक्रम pos=n,g=m,c=1,n=s
जघान हन् pos=v,p=3,n=s,l=lit
परम परम pos=a,comp=y
इष्वासः इष्वास pos=n,g=m,c=1,n=s
दिव्येन दिव्य pos=a,g=n,c=3,n=s
अस्त्रेण अस्त्र pos=n,g=n,c=3,n=s
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s