Original

तमुदीर्यन्तमालोक्य राजा दुर्योधनस्ततः ।रथानामयुतं तस्य प्रेषयामास भारत ॥ ५ ॥

Segmented

तम् उदीर्यन्तम् आलोक्य राजा दुर्योधनः ततस् रथानाम् अयुतम् तस्य प्रेषयामास भारत

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
उदीर्यन्तम् उदीर् pos=va,g=m,c=2,n=s,f=part
आलोक्य आलोकय् pos=vi
राजा राजन् pos=n,g=m,c=1,n=s
दुर्योधनः दुर्योधन pos=n,g=m,c=1,n=s
ततस् ततस् pos=i
रथानाम् रथ pos=n,g=m,c=6,n=p
अयुतम् अयुत pos=n,g=n,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
प्रेषयामास प्रेषय् pos=v,p=3,n=s,l=lit
भारत भारत pos=n,g=m,c=8,n=s