Original

क्षिपतश्च शरानस्य रणे शत्रून्विनिघ्नतः ।ददृशे रूपमत्यर्थं मेघस्येव प्रवर्षतः ॥ ४ ॥

Segmented

क्षिप् च शरान् अस्य रणे शत्रून् विनिघ्नतः ददृशे रूपम् अत्यर्थम् मेघस्य इव प्रवर्षतः

Analysis

Word Lemma Parse
क्षिप् क्षिप् pos=va,g=m,c=6,n=s,f=part
pos=i
शरान् शर pos=n,g=m,c=2,n=p
अस्य इदम् pos=n,g=m,c=6,n=s
रणे रण pos=n,g=m,c=7,n=s
शत्रून् शत्रु pos=n,g=m,c=2,n=p
विनिघ्नतः विनिहन् pos=va,g=m,c=6,n=s,f=part
ददृशे दृश् pos=v,p=3,n=s,l=lit
रूपम् रूप pos=n,g=n,c=1,n=s
अत्यर्थम् अत्यर्थम् pos=i
मेघस्य मेघ pos=n,g=m,c=6,n=s
इव इव pos=i
प्रवर्षतः प्रवृष् pos=va,g=m,c=6,n=s,f=part