Original

ततः स्वशिबिरं गत्वा न्यविशंस्तत्र भारत ।पाण्डवाः सृञ्जयैः सार्धं कुरवश्च यथाविधि ॥ ३७ ॥

Segmented

ततः स्व-शिबिरम् गत्वा न्यविशन् तत्र भारत पाण्डवाः सृञ्जयैः सार्धम् कुरवः च यथाविधि

Analysis

Word Lemma Parse
ततः ततस् pos=i
स्व स्व pos=a,comp=y
शिबिरम् शिबिर pos=n,g=n,c=2,n=s
गत्वा गम् pos=vi
न्यविशन् निविश् pos=v,p=3,n=p,l=lan
तत्र तत्र pos=i
भारत भारत pos=n,g=m,c=8,n=s
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
सृञ्जयैः सृञ्जय pos=n,g=m,c=3,n=p
सार्धम् सार्धम् pos=i
कुरवः कुरु pos=n,g=m,c=1,n=p
pos=i
यथाविधि यथाविधि pos=i