Original

पाण्डवानां कुरूणां च परस्परसमागमे ।ते सेने भृशसंविग्ने ययतुः स्वं निवेशनम् ॥ ३६ ॥

Segmented

पाण्डवानाम् कुरूणाम् च परस्पर-समागमे ते सेने भृश-संविग्ने ययतुः स्वम् निवेशनम्

Analysis

Word Lemma Parse
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
कुरूणाम् कुरु pos=n,g=m,c=6,n=p
pos=i
परस्पर परस्पर pos=n,comp=y
समागमे समागम pos=n,g=m,c=7,n=s
ते तद् pos=n,g=f,c=1,n=d
सेने सेना pos=n,g=f,c=1,n=d
भृश भृश pos=a,comp=y
संविग्ने संविज् pos=va,g=f,c=1,n=d,f=part
ययतुः या pos=v,p=3,n=d,l=lit
स्वम् स्व pos=a,g=n,c=2,n=s
निवेशनम् निवेशन pos=n,g=n,c=2,n=s