Original

अवहारं ततश्चक्रे पिता देवव्रतस्तव ।संध्याकाले महाराज सैन्यानां श्रान्तवाहनः ॥ ३५ ॥

Segmented

अवहारम् ततस् चक्रे पिता देवव्रतः ते संध्या-काले महा-राज सैन्यानाम् श्रान्त-वाहनः

Analysis

Word Lemma Parse
अवहारम् अवहार pos=n,g=m,c=2,n=s
ततस् ततस् pos=i
चक्रे कृ pos=v,p=3,n=s,l=lit
पिता पितृ pos=n,g=m,c=1,n=s
देवव्रतः देवव्रत pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
संध्या संध्या pos=n,comp=y
काले काल pos=n,g=m,c=7,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
सैन्यानाम् सैन्य pos=n,g=m,c=6,n=p
श्रान्त श्रम् pos=va,comp=y,f=part
वाहनः वाहन pos=n,g=m,c=1,n=s