Original

एतस्मिन्नेव काले तु सूर्येऽस्तमुपगच्छति ।सर्वेषामेव सैन्यानां प्रमोहः समजायत ॥ ३४ ॥

Segmented

एतस्मिन्न् एव काले तु सूर्ये ऽस्तम् उपगच्छति सर्वेषाम् एव सैन्यानाम् प्रमोहः समजायत

Analysis

Word Lemma Parse
एतस्मिन्न् एतद् pos=n,g=m,c=7,n=s
एव एव pos=i
काले काल pos=n,g=m,c=7,n=s
तु तु pos=i
सूर्ये सूर्य pos=n,g=m,c=7,n=s
ऽस्तम् अस्त pos=n,g=m,c=2,n=s
उपगच्छति उपगम् pos=va,g=m,c=7,n=s,f=part
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
एव एव pos=i
सैन्यानाम् सैन्य pos=n,g=m,c=6,n=p
प्रमोहः प्रमोह pos=n,g=m,c=1,n=s
समजायत संजन् pos=v,p=3,n=s,l=lan