Original

ततो मत्स्याः केकयाश्च धनुर्वेदविशारदाः ।परिवव्रुस्तदा पार्थं सहपुत्रं महारथम् ॥ ३३ ॥

Segmented

ततो मत्स्याः केकयाः च धनुर्वेद-विशारदाः परिवव्रुः तदा पार्थम् सह पुत्रम् महा-रथम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
मत्स्याः मत्स्य pos=n,g=m,c=1,n=p
केकयाः केकय pos=n,g=m,c=1,n=p
pos=i
धनुर्वेद धनुर्वेद pos=n,comp=y
विशारदाः विशारद pos=a,g=m,c=1,n=p
परिवव्रुः परिवृ pos=v,p=3,n=p,l=lit
तदा तदा pos=i
पार्थम् पार्थ pos=n,g=m,c=2,n=s
सह सह pos=i
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
रथम् रथ pos=n,g=m,c=2,n=s