Original

ते हि दुर्योधनादिष्टास्तदा पार्थनिबर्हणे ।संप्राप्यैव गता नाशं शलभा इव पावकम् ॥ ३२ ॥

Segmented

ते हि दुर्योधन-आदिष्टाः तदा पार्थ-निबर्हणे सम्प्राप्य एव गता नाशम् शलभा इव पावकम्

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
हि हि pos=i
दुर्योधन दुर्योधन pos=n,comp=y
आदिष्टाः आदिश् pos=va,g=m,c=1,n=p,f=part
तदा तदा pos=i
पार्थ पार्थ pos=n,comp=y
निबर्हणे निबर्हण pos=n,g=n,c=7,n=s
सम्प्राप्य सम्प्राप् pos=vi
एव एव pos=i
गता गम् pos=va,g=m,c=1,n=p,f=part
नाशम् नाश pos=n,g=m,c=2,n=s
शलभा शलभ pos=n,g=m,c=1,n=p
इव इव pos=i
पावकम् पावक pos=n,g=m,c=2,n=s