Original

लोहितायति चादित्ये त्वरमाणो धनंजयः ।पञ्चविंशतिसाहस्रान्निजघान महारथान् ॥ ३१ ॥

Segmented

लोहितायति च आदित्ये त्वरमाणो धनंजयः पञ्चविंशति-साहस्रान् निजघान महा-रथान्

Analysis

Word Lemma Parse
लोहितायति लोहिताय् pos=va,g=m,c=7,n=s,f=part
pos=i
आदित्ये आदित्य pos=n,g=m,c=7,n=s
त्वरमाणो त्वर् pos=va,g=m,c=1,n=s,f=part
धनंजयः धनंजय pos=n,g=m,c=1,n=s
पञ्चविंशति पञ्चविंशति pos=n,comp=y
साहस्रान् साहस्र pos=a,g=m,c=2,n=p
निजघान निहन् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
रथान् रथ pos=n,g=m,c=2,n=p