Original

तस्मिंस्तथा वर्तमाने रणे भीष्मं महारथम् ।अयोधयन्त संरब्धाः पाण्डवा भरतर्षभ ॥ ३० ॥

Segmented

तस्मिन् तथा वर्तमाने रणे भीष्मम् महा-रथम् अयोधयन्त संरब्धाः पाण्डवा भरत-ऋषभ

Analysis

Word Lemma Parse
तस्मिन् तद् pos=n,g=m,c=7,n=s
तथा तथा pos=i
वर्तमाने वृत् pos=va,g=m,c=7,n=s,f=part
रणे रण pos=n,g=m,c=7,n=s
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
अयोधयन्त योधय् pos=v,p=3,n=p,l=lan
संरब्धाः संरभ् pos=va,g=m,c=1,n=p,f=part
पाण्डवा पाण्डव pos=n,g=m,c=1,n=p
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s