Original

तस्य विक्षिपतश्चापं शरानन्यांश्च मुञ्चतः ।आददानस्य भूयश्च संदधानस्य चापरान् ॥ ३ ॥

Segmented

तस्य विक्षिप् चापम् शरान् अन्यान् च मुञ्चतः आददानस्य भूयस् च संदधानस्य च अपरान्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
विक्षिप् विक्षिप् pos=va,g=m,c=6,n=s,f=part
चापम् चाप pos=n,g=m,c=2,n=s
शरान् शर pos=n,g=m,c=2,n=p
अन्यान् अन्य pos=n,g=m,c=2,n=p
pos=i
मुञ्चतः मुच् pos=va,g=m,c=6,n=s,f=part
आददानस्य आदा pos=va,g=m,c=6,n=s,f=part
भूयस् भूयस् pos=i
pos=i
संदधानस्य संधा pos=va,g=m,c=6,n=s,f=part
pos=i
अपरान् अपर pos=n,g=m,c=2,n=p