Original

तवापि तनयो राजन्भूरिश्रवसमाहवे ।आरोपयद्रथं तूर्णं पश्यतां सर्वधन्विनाम् ॥ २९ ॥

Segmented

ते अपि तनयो राजन् भूरिश्रवसम् आहवे आरोपयद् रथम् तूर्णम् पश्यताम् सर्व-धन्विन्

Analysis

Word Lemma Parse
ते त्वद् pos=n,g=,c=6,n=s
अपि अपि pos=i
तनयो तनय pos=n,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
भूरिश्रवसम् भूरिश्रवस् pos=n,g=m,c=2,n=s
आहवे आहव pos=n,g=m,c=7,n=s
आरोपयद् आरोपय् pos=v,p=3,n=s,l=lan
रथम् रथ pos=n,g=m,c=2,n=s
तूर्णम् तूर्णम् pos=i
पश्यताम् दृश् pos=va,g=m,c=6,n=p,f=part
सर्व सर्व pos=n,comp=y
धन्विन् धन्विन् pos=n,g=m,c=6,n=p