Original

ततः सात्यकिमभ्येत्य निस्त्रिंशवरधारिणम् ।भीमसेनस्त्वरन्राजन्रथमारोपयत्तदा ॥ २८ ॥

Segmented

ततः सात्यकिम् अभ्येत्य निस्त्रिंश-वर-धारिणम् भीमसेनः त्वरमाणः राजन् रथम् आरोपयत् तदा

Analysis

Word Lemma Parse
ततः ततस् pos=i
सात्यकिम् सात्यकि pos=n,g=m,c=2,n=s
अभ्येत्य अभ्ये pos=vi
निस्त्रिंश निस्त्रिंश pos=n,comp=y
वर वर pos=a,comp=y
धारिणम् धारिन् pos=a,g=m,c=2,n=s
भीमसेनः भीमसेन pos=n,g=m,c=1,n=s
त्वरमाणः त्वर् pos=va,g=m,c=1,n=s,f=part
राजन् राजन् pos=n,g=m,c=8,n=s
रथम् रथ pos=n,g=m,c=2,n=s
आरोपयत् आरोपय् pos=v,p=3,n=s,l=lan
तदा तदा pos=i