Original

प्रगृहीतमहाखड्गौ तौ चर्मवरधारिणौ ।शुशुभाते नरव्याघ्रौ युद्धाय समवस्थितौ ॥ २७ ॥

Segmented

प्रगृहीत-महा-खड्गौ तौ चर्म-वर-धारिनः शुशुभाते नर-व्याघ्रौ युद्धाय समवस्थितौ

Analysis

Word Lemma Parse
प्रगृहीत प्रग्रह् pos=va,comp=y,f=part
महा महत् pos=a,comp=y
खड्गौ खड्ग pos=n,g=m,c=1,n=d
तौ तद् pos=n,g=m,c=1,n=d
चर्म चर्मन् pos=n,comp=y
वर वर pos=a,comp=y
धारिनः धारिन् pos=a,g=m,c=1,n=d
शुशुभाते शुशुभ् pos=v,p=3,n=d,l=lat
नर नर pos=n,comp=y
व्याघ्रौ व्याघ्र pos=n,g=m,c=1,n=d
युद्धाय युद्ध pos=n,g=n,c=4,n=s
समवस्थितौ समवस्था pos=va,g=m,c=1,n=d,f=part