Original

रथं रथेन समरे पीडयित्वा महाबलौ ।तावन्योन्यस्य समरे निहत्य रथवाजिनः ।विरथावभिवल्गन्तौ समेयातां महारथौ ॥ २६ ॥

Segmented

रथम् रथेन समरे पीडयित्वा महा-बलौ तौ अन्योन्यस्य समरे निहत्य रथ-वाजिनः विरथौ अभिवल्ग् समेयाताम् महा-रथा

Analysis

Word Lemma Parse
रथम् रथ pos=n,g=m,c=2,n=s
रथेन रथ pos=n,g=m,c=3,n=s
समरे समर pos=n,g=n,c=7,n=s
पीडयित्वा पीडय् pos=vi
महा महत् pos=a,comp=y
बलौ बल pos=n,g=m,c=1,n=d
तौ तद् pos=n,g=m,c=1,n=d
अन्योन्यस्य अन्योन्य pos=n,g=m,c=6,n=s
समरे समर pos=n,g=n,c=7,n=s
निहत्य निहन् pos=vi
रथ रथ pos=n,comp=y
वाजिनः वाजिन् pos=n,g=m,c=2,n=p
विरथौ विरथ pos=a,g=m,c=1,n=d
अभिवल्ग् अभिवल्ग् pos=va,g=m,c=1,n=d,f=part
समेयाताम् समे pos=v,p=3,n=d,l=vidhilin
महा महत् pos=a,comp=y
रथा रथ pos=n,g=m,c=1,n=d