Original

तान्दृष्ट्वा निहतान्वीरान्रणे पुत्रान्महाबलान् ।वार्ष्णेयो विनदन्राजन्भूरिश्रवसमभ्ययात् ॥ २५ ॥

Segmented

तान् दृष्ट्वा निहतान् वीरान् रणे पुत्रान् महा-बलान् वार्ष्णेयो विनदन् राजन् भूरिश्रवसम् अभ्ययात्

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
दृष्ट्वा दृश् pos=vi
निहतान् निहन् pos=va,g=m,c=2,n=p,f=part
वीरान् वीर pos=n,g=m,c=2,n=p
रणे रण pos=n,g=m,c=7,n=s
पुत्रान् पुत्र pos=n,g=m,c=2,n=p
महा महत् pos=a,comp=y
बलान् बल pos=n,g=m,c=2,n=p
वार्ष्णेयो वार्ष्णेय pos=n,g=m,c=1,n=s
विनदन् विनद् pos=va,g=m,c=1,n=s,f=part
राजन् राजन् pos=n,g=m,c=8,n=s
भूरिश्रवसम् भूरिश्रवस् pos=n,g=m,c=2,n=s
अभ्ययात् अभिया pos=v,p=3,n=s,l=lan