Original

अथैषां छिन्नधनुषां भल्लैः संनतपर्वभिः ।चिच्छेद समरे राजञ्शिरांसि निशितैः शरैः ।ते हता न्यपतन्भूमौ वज्रभग्ना इव द्रुमाः ॥ २४ ॥

Segmented

अथ एषाम् छिन्न-धनुस् भल्लैः संनत-पर्वभिः ते हता न्यपतन् भूमौ वज्र-भग्नाः इव द्रुमाः

Analysis

Word Lemma Parse
अथ अथ pos=i
एषाम् इदम् pos=n,g=m,c=6,n=p
छिन्न छिद् pos=va,comp=y,f=part
धनुस् धनुस् pos=n,g=m,c=6,n=p
भल्लैः भल्ल pos=n,g=m,c=3,n=p
संनत संनम् pos=va,comp=y,f=part
पर्वभिः पर्वन् pos=n,g=m,c=3,n=p
ते तद् pos=n,g=m,c=1,n=p
हता हन् pos=va,g=m,c=1,n=p,f=part
न्यपतन् निपत् pos=v,p=3,n=p,l=lan
भूमौ भूमि pos=n,g=f,c=7,n=s
वज्र वज्र pos=n,comp=y
भग्नाः भञ्ज् pos=va,g=m,c=1,n=p,f=part
इव इव pos=i
द्रुमाः द्रुम pos=n,g=m,c=1,n=p