Original

विसृज्य शरवृष्टिं तां दश राजन्महारथाः ।परिवार्य महाबाहुं निहन्तुमुपचक्रमुः ॥ २२ ॥

Segmented

विसृज्य शर-वृष्टिम् ताम् दश राजन् महा-रथाः परिवार्य महा-बाहुम् निहन्तुम् उपचक्रमुः

Analysis

Word Lemma Parse
विसृज्य विसृज् pos=vi
शर शर pos=n,comp=y
वृष्टिम् वृष्टि pos=n,g=f,c=2,n=s
ताम् तद् pos=n,g=f,c=2,n=s
दश दशन् pos=n,g=n,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p
परिवार्य परिवारय् pos=vi
महा महत् pos=a,comp=y
बाहुम् बाहु pos=n,g=m,c=2,n=s
निहन्तुम् निहन् pos=vi
उपचक्रमुः उपक्रम् pos=v,p=3,n=p,l=lit