Original

प्रामुञ्चत्पुङ्खसंयुक्ताञ्शरानाशीविषोपमान् ।प्रकाशं लघु चित्रं च दर्शयन्नस्त्रलाघवम् ॥ २ ॥

Segmented

प्रामुञ्चत् पुङ्ख-संयुक्तान् शरान् आशीविष-उपमान् प्रकाशम् लघु चित्रम् च दर्शयन्न् अस्त्र-लाघवम्

Analysis

Word Lemma Parse
प्रामुञ्चत् प्रमुच् pos=v,p=3,n=s,l=lan
पुङ्ख पुङ्ख pos=n,comp=y
संयुक्तान् संयुज् pos=va,g=m,c=2,n=p,f=part
शरान् शर pos=n,g=m,c=2,n=p
आशीविष आशीविष pos=n,comp=y
उपमान् उपम pos=a,g=m,c=2,n=p
प्रकाशम् प्रकाश pos=a,g=n,c=2,n=s
लघु लघु pos=a,g=n,c=2,n=s
चित्रम् चित्र pos=a,g=n,c=2,n=s
pos=i
दर्शयन्न् दर्शय् pos=va,g=m,c=1,n=s,f=part
अस्त्र अस्त्र pos=n,comp=y
लाघवम् लाघव pos=n,g=n,c=2,n=s