Original

तमेकं रथिनां श्रेष्ठं शरवर्षैरवाकिरन् ।प्रावृषीव महाशैलं सिषिचुर्जलदा नृप ॥ १९ ॥

Segmented

तम् एकम् रथिनाम् श्रेष्ठम् शर-वर्षैः अवाकिरन् प्रावृषि इव महा-शैलम् सिषिचुः जलदा नृप

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
एकम् एक pos=n,g=m,c=2,n=s
रथिनाम् रथिन् pos=n,g=m,c=6,n=p
श्रेष्ठम् श्रेष्ठ pos=a,g=m,c=2,n=s
शर शर pos=n,comp=y
वर्षैः वर्ष pos=n,g=m,c=3,n=p
अवाकिरन् अवकृ pos=v,p=3,n=p,l=lan
प्रावृषि प्रावृष् pos=n,g=f,c=7,n=s
इव इव pos=i
महा महत् pos=a,comp=y
शैलम् शैल pos=n,g=m,c=2,n=s
सिषिचुः सिच् pos=v,p=3,n=p,l=lit
जलदा जलद pos=n,g=m,c=1,n=p
नृप नृप pos=n,g=m,c=8,n=s