Original

अपराह्णे महाराज संग्रामस्तुमुलोऽभवत् ।एकस्य च बहूनां च समेतानां रणाजिरे ॥ १८ ॥

Segmented

अपराह्णे महा-राज संग्रामः तुमुलः ऽभवत् एकस्य च बहूनाम् च समेतानाम् रण-अजिरे

Analysis

Word Lemma Parse
अपराह्णे अपराह्ण pos=n,g=m,c=7,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
संग्रामः संग्राम pos=n,g=m,c=1,n=s
तुमुलः तुमुल pos=a,g=m,c=1,n=s
ऽभवत् भू pos=v,p=3,n=s,l=lan
एकस्य एक pos=n,g=m,c=6,n=s
pos=i
बहूनाम् बहु pos=a,g=m,c=6,n=p
pos=i
समेतानाम् समे pos=va,g=m,c=6,n=p,f=part
रण रण pos=n,comp=y
अजिरे अजिर pos=n,g=n,c=7,n=s