Original

साध्विदं कथ्यते वीरा यदेवं मतिरद्य वः ।युध्यध्वं सहिता यत्ता निहनिष्यामि वो रणे ॥ १६ ॥

Segmented

साधु इदम् कथ्यते वीरा यद् एवम् मतिः अद्य वः युध्यध्वम् सहिता यत्ता निहनिष्यामि वो रणे

Analysis

Word Lemma Parse
साधु साधु pos=a,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
कथ्यते कथय् pos=v,p=3,n=s,l=lat
वीरा वीर pos=n,g=m,c=8,n=p
यद् यत् pos=i
एवम् एवम् pos=i
मतिः मति pos=n,g=f,c=1,n=s
अद्य अद्य pos=i
वः त्वद् pos=n,g=,c=6,n=p
युध्यध्वम् युध् pos=v,p=2,n=p,l=lot
सहिता सहित pos=a,g=m,c=1,n=p
यत्ता यत् pos=va,g=m,c=1,n=p,f=part
निहनिष्यामि निहन् pos=v,p=1,n=s,l=lrt
वो त्वद् pos=n,g=,c=2,n=p
रणे रण pos=n,g=m,c=7,n=s