Original

एवमुक्तस्तदा शूरैस्तानुवाच महाबलः ।वीर्यश्लाघी नरश्रेष्ठस्तान्दृष्ट्वा समुपस्थितान् ॥ १५ ॥

Segmented

एवम् उक्तवान् तदा शूरैः तान् उवाच महा-बलः वीर्य-श्लाघी नर-श्रेष्ठः तान् दृष्ट्वा समुपस्थितान्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
तदा तदा pos=i
शूरैः शूर pos=n,g=m,c=3,n=p
तान् तद् pos=n,g=m,c=2,n=p
उवाच वच् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
वीर्य वीर्य pos=n,comp=y
श्लाघी श्लाघिन् pos=a,g=m,c=1,n=s
नर नर pos=n,comp=y
श्रेष्ठः श्रेष्ठ pos=a,g=m,c=1,n=s
तान् तद् pos=n,g=m,c=2,n=p
दृष्ट्वा दृश् pos=vi
समुपस्थितान् समुपस्था pos=va,g=m,c=2,n=p,f=part