Original

अस्मान्वा त्वं पराजित्य यशः प्राप्नुहि संयुगे ।वयं वा त्वां पराजित्य प्रीतिं दास्यामहे पितुः ॥ १४ ॥

Segmented

अस्मान् वा त्वम् पराजित्य यशः प्राप्नुहि संयुगे वयम् वा त्वाम् पराजित्य प्रीतिम् दास्यामहे पितुः

Analysis

Word Lemma Parse
अस्मान् मद् pos=n,g=m,c=2,n=p
वा वा pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
पराजित्य पराजि pos=vi
यशः यशस् pos=n,g=n,c=2,n=s
प्राप्नुहि प्राप् pos=v,p=2,n=s,l=lot
संयुगे संयुग pos=n,g=n,c=7,n=s
वयम् मद् pos=n,g=,c=1,n=p
वा वा pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
पराजित्य पराजि pos=vi
प्रीतिम् प्रीति pos=n,g=f,c=2,n=s
दास्यामहे दा pos=v,p=1,n=p,l=lrt
पितुः पितृ pos=n,g=m,c=6,n=s