Original

तं दृष्ट्वा युयुधानस्य सुता दश महाबलाः ।महारथाः समाख्याताश्चित्रवर्मायुधध्वजाः ॥ ११ ॥

Segmented

तम् दृष्ट्वा युयुधानस्य सुता दश महा-बलाः महा-रथाः समाख्याताः चित्र-वर्म-आयुध-ध्वजाः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
युयुधानस्य युयुधान pos=n,g=m,c=6,n=s
सुता सुत pos=n,g=m,c=1,n=p
दश दशन् pos=n,g=n,c=1,n=s
महा महत् pos=a,comp=y
बलाः बल pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p
समाख्याताः समाख्या pos=va,g=m,c=1,n=p,f=part
चित्र चित्र pos=a,comp=y
वर्म वर्मन् pos=n,comp=y
आयुध आयुध pos=n,comp=y
ध्वजाः ध्वज pos=n,g=m,c=1,n=p