Original

शरांस्तान्मृत्युसंस्पर्शान्सात्यकेस्तु पदानुगाः ।न विषेहुस्तदा राजन्दुद्रुवुस्ते समन्ततः ।विहाय समरे राजन्सात्यकिं युद्धदुर्मदम् ॥ १० ॥

Segmented

शरान् तान् मृत्यु-संस्पर्शान् सात्यकि तु पदानुगाः न विषेहुः तदा राजन् दुद्रुवुः ते समन्ततः विहाय समरे राजन् सात्यकिम् युद्ध-दुर्मदम्

Analysis

Word Lemma Parse
शरान् शर pos=n,g=m,c=2,n=p
तान् तद् pos=n,g=m,c=2,n=p
मृत्यु मृत्यु pos=n,comp=y
संस्पर्शान् संस्पर्श pos=n,g=m,c=2,n=p
सात्यकि सात्यकि pos=n,g=m,c=6,n=s
तु तु pos=i
पदानुगाः पदानुग pos=a,g=m,c=1,n=p
pos=i
विषेहुः विषह् pos=v,p=3,n=p,l=lit
तदा तदा pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
दुद्रुवुः द्रु pos=v,p=3,n=p,l=lit
ते तद् pos=n,g=m,c=1,n=p
समन्ततः समन्ततः pos=i
विहाय विहा pos=vi
समरे समर pos=n,g=n,c=7,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
सात्यकिम् सात्यकि pos=n,g=m,c=2,n=s
युद्ध युद्ध pos=n,comp=y
दुर्मदम् दुर्मद pos=a,g=m,c=2,n=s