Original

संजय उवाच ।अथ राजन्महाबाहुः सात्यकिर्युद्धदुर्मदः ।विकृष्य चापं समरे भारसाधनमुत्तमम् ॥ १ ॥

Segmented

संजय उवाच अथ राजन् महा-बाहुः सात्यकिः युद्ध-दुर्मदः विकृष्य चापम् समरे भार-साधनम् उत्तमम्

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अथ अथ pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s
युद्ध युद्ध pos=n,comp=y
दुर्मदः दुर्मद pos=a,g=m,c=1,n=s
विकृष्य विकृष् pos=vi
चापम् चाप pos=n,g=m,c=2,n=s
समरे समर pos=n,g=n,c=7,n=s
भार भार pos=n,comp=y
साधनम् साधन pos=a,g=m,c=2,n=s
उत्तमम् उत्तम pos=a,g=m,c=2,n=s