Original

आदित्यतरुणाभासो विधूम इव पावकः ।योजनानां सहस्राणि षोडशाधः किल स्मृतः ॥ ९ ॥

Segmented

आदित्य-तरुण-आभासः विधूम इव पावकः योजनानाम् सहस्राणि षोडश अधस् किल स्मृतः

Analysis

Word Lemma Parse
आदित्य आदित्य pos=n,comp=y
तरुण तरुण pos=a,comp=y
आभासः आभास pos=n,g=m,c=1,n=s
विधूम विधूम pos=a,g=m,c=1,n=s
इव इव pos=i
पावकः पावक pos=n,g=m,c=1,n=s
योजनानाम् योजन pos=n,g=n,c=6,n=p
सहस्राणि सहस्र pos=n,g=n,c=1,n=p
षोडश षोडशन् pos=a,g=n,c=1,n=s
अधस् अधस् pos=i
किल किल pos=i
स्मृतः स्मृ pos=va,g=m,c=1,n=s,f=part