Original

ततः परं माल्यवतः पर्वतो गन्धमादनः ।परिमण्डलस्तयोर्मध्ये मेरुः कनकपर्वतः ॥ ८ ॥

Segmented

ततः परम् माल्यवतः पर्वतो गन्धमादनः परिमण्डलः तयोः मध्ये मेरुः कनकपर्वतः

Analysis

Word Lemma Parse
ततः ततस् pos=i
परम् परम् pos=i
माल्यवतः माल्यवन्त् pos=n,g=m,c=6,n=s
पर्वतो पर्वत pos=n,g=m,c=1,n=s
गन्धमादनः गन्धमादन pos=n,g=m,c=1,n=s
परिमण्डलः परिमण्डल pos=a,g=m,c=1,n=s
तयोः तद् pos=n,g=m,c=6,n=d
मध्ये मध्य pos=n,g=n,c=7,n=s
मेरुः मेरु pos=n,g=m,c=1,n=s
कनकपर्वतः कनकपर्वत pos=n,g=m,c=1,n=s