Original

इदं तु भारतं वर्षं ततो हैमवतं परम् ।हेमकूटात्परं चैव हरिवर्षं प्रचक्षते ॥ ६ ॥

Segmented

इदम् तु भारतम् वर्षम् ततो हैमवतम् परम् हेमकूटात् परम् च एव हरिवर्षम् प्रचक्षते

Analysis

Word Lemma Parse
इदम् इदम् pos=n,g=n,c=1,n=s
तु तु pos=i
भारतम् भारत pos=n,g=n,c=1,n=s
वर्षम् वर्ष pos=n,g=n,c=1,n=s
ततो ततस् pos=i
हैमवतम् हैमवत pos=n,g=n,c=1,n=s
परम् पर pos=n,g=n,c=1,n=s
हेमकूटात् हेमकूट pos=n,g=n,c=5,n=s
परम् पर pos=n,g=n,c=2,n=s
pos=i
एव एव pos=i
हरिवर्षम् हरिवर्ष pos=n,g=n,c=2,n=s
प्रचक्षते प्रचक्ष् pos=v,p=3,n=p,l=lat