Original

ताम्रवर्णः शिरो राजञ्श्रीमान्मलयपर्वतः ।एतद्द्वितीयं द्वीपस्य दृश्यते शशसंस्थितम् ॥ ५३ ॥

Segmented

ताम्रवर्णः शिरो राजञ् श्रीमान् मलय-पर्वतः एतद् द्वितीयम् द्वीपस्य दृश्यते शश-संस्थितम्

Analysis

Word Lemma Parse
ताम्रवर्णः ताम्रवर्ण pos=n,g=m,c=1,n=s
शिरो शिरस् pos=n,g=n,c=1,n=s
राजञ् राजन् pos=n,g=m,c=8,n=s
श्रीमान् श्रीमत् pos=a,g=m,c=1,n=s
मलय मलय pos=n,comp=y
पर्वतः पर्वत pos=n,g=m,c=1,n=s
एतद् एतद् pos=n,g=n,c=1,n=s
द्वितीयम् द्वितीय pos=a,g=n,c=1,n=s
द्वीपस्य द्वीप pos=n,g=m,c=6,n=s
दृश्यते दृश् pos=v,p=3,n=s,l=lat
शश शश pos=n,comp=y
संस्थितम् संस्था pos=va,g=n,c=1,n=s,f=part