Original

यां तु पृच्छसि मा राजन्दिव्यामेतां शशाकृतिम् ।पार्श्वे शशस्य द्वे वर्षे उभये दक्षिणोत्तरे ।कर्णौ तु नागद्वीपं च कश्यपद्वीपमेव च ॥ ५२ ॥

Segmented

याम् तु पृच्छसि मा राजन् दिव्याम् एताम् शश-आकृतिम् पार्श्वे शशस्य द्वे वर्षे उभये दक्षिण-उत्तरे कर्णौ तु नागद्वीपम् च कश्यपद्वीपम् एव च

Analysis

Word Lemma Parse
याम् यद् pos=n,g=f,c=2,n=s
तु तु pos=i
पृच्छसि प्रच्छ् pos=v,p=2,n=s,l=lat
मा मद् pos=n,g=,c=2,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
दिव्याम् दिव्य pos=a,g=f,c=2,n=s
एताम् एतद् pos=n,g=f,c=2,n=s
शश शश pos=n,comp=y
आकृतिम् आकृति pos=n,g=f,c=2,n=s
पार्श्वे पार्श्व pos=n,g=m,c=7,n=s
शशस्य शश pos=n,g=m,c=6,n=s
द्वे द्वि pos=n,g=n,c=1,n=d
वर्षे वर्ष pos=n,g=n,c=1,n=d
उभये उभय pos=a,g=n,c=1,n=d
दक्षिण दक्षिण pos=a,comp=y
उत्तरे उत्तर pos=a,g=n,c=1,n=d
कर्णौ कर्ण pos=n,g=m,c=1,n=d
तु तु pos=i
नागद्वीपम् नागद्वीप pos=n,g=n,c=1,n=s
pos=i
कश्यपद्वीपम् कश्यपद्वीप pos=n,g=n,c=1,n=s
एव एव pos=i
pos=i