Original

तेषामृद्धिर्बहुविधा दृश्यते दैवमानुषी ।अशक्या परिसंख्यातुं श्रद्धेया तु बुभूषता ॥ ५१ ॥

Segmented

तेषाम् ऋद्धिः बहुविधा दृश्यते दैव-मानुषी अशक्या परिसंख्यातुम् श्रद्धेया तु बुभूषता

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=n,c=6,n=p
ऋद्धिः ऋद्धि pos=n,g=f,c=1,n=s
बहुविधा बहुविध pos=a,g=f,c=1,n=s
दृश्यते दृश् pos=v,p=3,n=s,l=lat
दैव दैव pos=a,comp=y
मानुषी मानुष pos=a,g=f,c=1,n=s
अशक्या अशक्य pos=a,g=f,c=1,n=s
परिसंख्यातुम् परिसंख्या pos=vi
श्रद्धेया श्रद्धा pos=va,g=f,c=1,n=s,f=krtya
तु तु pos=i
बुभूषता बुभूष् pos=va,g=m,c=3,n=s,f=part