Original

तत्र पुण्या जनपदास्तानि वर्षाणि भारत ।वसन्ति तेषु सत्त्वानि नानाजातीनि सर्वशः ॥ ५ ॥

Segmented

तत्र पुण्या जनपदाः तानि वर्षाणि भारत वसन्ति तेषु सत्त्वानि नाना जाति सर्वशः

Analysis

Word Lemma Parse
तत्र तत्र pos=i
पुण्या पुण्य pos=a,g=m,c=1,n=p
जनपदाः जनपद pos=n,g=m,c=1,n=p
तानि तद् pos=n,g=n,c=2,n=p
वर्षाणि वर्ष pos=n,g=n,c=2,n=p
भारत भारत pos=n,g=m,c=8,n=s
वसन्ति वस् pos=v,p=3,n=p,l=lat
तेषु तद् pos=n,g=n,c=7,n=p
सत्त्वानि सत्त्व pos=n,g=n,c=1,n=p
नाना नाना pos=i
जाति जाति pos=n,g=n,c=1,n=p
सर्वशः सर्वशस् pos=i