Original

देवासुराणां च गृहं श्वेतः पर्वत उच्यते ।गन्धर्वा निषधे शैले नीले ब्रह्मर्षयो नृप ।शृङ्गवांस्तु महाराज पितॄणां प्रतिसंचरः ॥ ४९ ॥

Segmented

देव-असुराणाम् च गृहम् श्वेतः पर्वत उच्यते गन्धर्वा निषधे शैले नीले ब्रह्मर्षयो नृप शृङ्गवन्त् तु महा-राज पितॄणाम् प्रतिसंचरः

Analysis

Word Lemma Parse
देव देव pos=n,comp=y
असुराणाम् असुर pos=n,g=m,c=6,n=p
pos=i
गृहम् गृह pos=n,g=n,c=1,n=s
श्वेतः श्वेत pos=n,g=m,c=1,n=s
पर्वत पर्वत pos=n,g=m,c=1,n=s
उच्यते वच् pos=v,p=3,n=s,l=lat
गन्धर्वा गन्धर्व pos=n,g=m,c=1,n=p
निषधे निषध pos=n,g=m,c=7,n=s
शैले शैल pos=n,g=m,c=7,n=s
नीले नील pos=n,g=m,c=7,n=s
ब्रह्मर्षयो ब्रह्मर्षि pos=n,g=m,c=1,n=p
नृप नृप pos=n,g=m,c=8,n=s
शृङ्गवन्त् शृङ्गवन्त् pos=n,g=m,c=1,n=s
तु तु pos=i
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
पितॄणाम् पितृ pos=n,g=m,c=6,n=p
प्रतिसंचरः प्रतिसंचर pos=n,g=m,c=1,n=s