Original

रक्षांसि वै हिमवति हेमकूटे तु गुह्यकाः ।सर्पा नागाश्च निषधे गोकर्णे च तपोधनाः ॥ ४८ ॥

Segmented

रक्षांसि वै हिमवति हेमकूटे तु गुह्यकाः सर्पा नागाः च निषधे गोकर्णे च तपोधनाः

Analysis

Word Lemma Parse
रक्षांसि रक्षस् pos=n,g=n,c=1,n=p
वै वै pos=i
हिमवति हिमवन्त् pos=n,g=m,c=7,n=s
हेमकूटे हेमकूट pos=n,g=m,c=7,n=s
तु तु pos=i
गुह्यकाः गुह्यक pos=n,g=m,c=1,n=p
सर्पा सर्प pos=n,g=m,c=1,n=p
नागाः नाग pos=n,g=m,c=1,n=p
pos=i
निषधे निषध pos=n,g=m,c=7,n=s
गोकर्णे गोकर्ण pos=n,g=m,c=7,n=s
pos=i
तपोधनाः तपोधन pos=a,g=m,c=1,n=p