Original

दृश्यादृश्या च भवति तत्र तत्र सरस्वती ।एता दिव्याः सप्त गङ्गास्त्रिषु लोकेषु विश्रुताः ॥ ४७ ॥

Segmented

दृश्य-अदृश्या च भवति तत्र तत्र सरस्वती एता दिव्याः सप्त गङ्गाः त्रिषु लोकेषु विश्रुताः

Analysis

Word Lemma Parse
दृश्य दृश्य pos=a,comp=y
अदृश्या अदृश्य pos=a,g=f,c=1,n=s
pos=i
भवति भू pos=v,p=3,n=s,l=lat
तत्र तत्र pos=i
तत्र तत्र pos=i
सरस्वती सरस्वती pos=n,g=f,c=1,n=s
एता एतद् pos=n,g=f,c=1,n=p
दिव्याः दिव्य pos=a,g=f,c=1,n=p
सप्त सप्तन् pos=n,g=n,c=1,n=s
गङ्गाः गङ्गा pos=n,g=f,c=1,n=p
त्रिषु त्रि pos=n,g=m,c=7,n=p
लोकेषु लोक pos=n,g=m,c=7,n=p
विश्रुताः विश्रु pos=va,g=f,c=1,n=p,f=part